Wednesday, June 13, 2018

एक श्लोकी

एक श्लोकी रामायण
आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम्।
बालीनिग्रहणं समुद्रतरणं लंकापुरी दाहनं
पश्चाद्रावण कुम्भकर्ण हननमेतद्धि रामायणम्।।
एक श्लोकी भागवत
आदौ देवकी देव गर्भजननं, गोपी गृहे वद्र्धनम्।
माया पूज निकासु ताप हरणं गौवद्र्धनोधरणम्।।
कंसच्छेदनं कौरवादिहननं, कुंतीसुपाजालनम्।
एतद् श्रीमद्भागवतम् पुराण कथितं श्रीकृष्ण लीलामृतम्।।
एक श्लोकी भगवद्गीता
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥
एक श्लोकी महाभारत
आदौ पाण्डवधार्तराष्ट्रजननम् लाक्षागृहे दाहनम्
द्यूते श्री हरणम् वने विहरणम् मत्स्यालये वर्तनम्
लीलागोग्रहणम् रणे वितरणम् सन्धिक्रियाज्रुम्भणम्
भीष्मद्रोण सुयोधनादि मथनम् एतन्महाभारतम्

४. ४. २०१८

No comments:

Post a Comment